A 560-3 Mahābhāṣya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 560/3
Title: Mahābhāṣya
Dimensions: 35 x 18.5 cm x 199 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 2/40
Remarks: w Pradīpoddyota b Nāgojībhaṭṭa; A 1187/6


Reel No. A 560-3 Inventory No. 31626

Title Aṣṭādhyāyī, Mahābhāṣya, Mahābhāṣyapradīpa and Mahābhāṣyapradīpoddyota

Remarks The Mahābhāṣyapradīpa is a commentary on Patañjali’s Mahābhāṣya, and the Mahābhāṣyapradīpoddyota is a commentary on the Mahābhāṣyapradīpa. The text covered is sūtras 2.1.1–2.4.85.

Author Paṇini (Aṣṭādhyāyī), Patañjali (Mahābhāṣya), Kaiyyaṭa (Mahābhāṣyapradīpa) and Nāgeśabhaṭṭa a.k.a. Nāgojībhaṭṭa (Mahābhāṣyapradīpoddyota)

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 18.5 cm

Folios 199

Lines per Folio 12–21

Foliation figures in the lower right-hand margin of the verso; the abbreviation bhā. kai. vi. (vī.) 2 is written in the upper left-hand margin, and rāma in the lower right-hand margin, of the verso.

Place of Deposit NAK

Accession No. 2/40

Manuscript Features

The manuscript covers only the sūtras 2.1.1–2.4.85.

The available folios are 1–85 and 87–199.

The text of the Aṣṭādhyāyī is written above the Mahābhaṣya. The Mahābhaṣya is written in the middle of the page. The Pradīpa is written above and below the Aṣṭādhyāyī and the Mahābhāśya. The Uddyota is written at the top and bottom of the page.

The Aṣṭādhyāyī and the Mahābhaṣya are written in a large, bold hand. Both have larger margins than the Pradīpa and Uddyota. The Pradīpa has larger margins than the Uddyota.

Excerpts

«Beginning of the Mahābhāṣya: »

śrīgaṇeśāya namaḥ samarthaḥ padavidhiḥ vidhir iti ko yaṃ śabdaḥ vipūrvād vātraḥ(!) karmasādhanaikāraḥ vidhīyate vidhir iti kim punar vidhīyate (fol. 1v7–8)

«Beginning of the Mahābhāṣyapradīpa: »

śrīgaṇeśāya namaḥ samarthaḥ padavidhiḥ vidhir iti ko ’yaṃ śabdaḥ vipūrvād vātraḥ(!) karma iti arthāniścayāt saṃdehe sati praśnaḥ kim bhāvasādhanaḥ uta karmasādhanaḥ (fol. 1v4–5)

«Beginning of the Mahābhāṣyapradīpoddyota: »

śrīgaṇeśāya namaḥ samarthaḥ padavidhiḥ vidhir iti ko yam iti bhāśyasya na svarūpapraśne tātparyaṃ tasya śrotreṇa niścitatvāt ity ato bhiprāyam āha artheti ko yam ity asya kim arthako yam ity arthaḥ śabdārthayor abhedāt iti bhāvaḥ kim bhāveti karaṇādhikaraṇasādhanas tu ananvitatvāt prayojanābhāvāc ca nollikhitaḥ (fol. 1v1–3)

«End of the Mahābhāṣya: »

tena tatra na prasaktaḥ pratyayasvaraḥ kadācit pratyayasvaraś ca tāser vṛttisaṃniyogaśiṣṭaḥ | tena cāpy asāv udātto lopsyate tathā na doṣaḥ | (fol. 199r13–14)

«End of the Mahābhāṣyapradīpa: »

so ’sāv iti śāstrīyas tatrānudātto na gṛhyate kim tarhy udāttatvābhāva yukta ity arthaḥ vṛttisanniyogaśiṣṭa iti | vṛttiḥ pravṛttiḥ yadaivatāsiḥ pravartate tadaivāpavādābhāvād udātta yukta ity arthaḥ pūrvoktenaiva ślokena saṃgṛhītaḥ || (fol. 199r 17–18)

«End of the Mahābhāṣyapradīpoddyota: »

evaṃ ca pratyayasanniyogaśiṣṭatayāṃ(!)taraṃgatvād apavādaprasaktyabhāvāc codātattva yukta evotpaddyata iti bhāvaḥ || || (fol. 199r, 21 and the right margin of the page)

«Sub-colophon of the Mahābhāṣya: »

iti śrīmadbhagavatpataṃjaliviracite vyākaraṇamāhābhāṣye dvitīyasyādhyāyasya caturthe pāde dvitīyam āhnikam samāptaś cāyaṃ pādoddhyāyaś ca 53 (fol. 199r 14–15)

«Sub-colophon of the Mahābhāṣyapradīpa: »

ity upāddhyāyajaiyyaṭāputrakaiyyaṭakṛte mahābhāṣyapradīpe dvitīyasyāddyāyasya caturthe pāde dvitīyam āhnikaṃ pādaś caturtho ’dhyāyaś ca dvitīyaḥ 53 (fol. 199r19)

«Sub-colophon of the Mahābhāṣyapradīpoddyota: »

iti śrimadupāddhyāyopanāmakaśivabhaṭṭasutasatīgarbhajanāgeśabhaṭṭaviracitabhāśyapradīpodyote dvitīyādhyāyaḥ samāptaḥ ahnikaḥ(!) 53 (fol. 199r, the right margin of the page)

Colophon

Microfilm Details

Reel No. A 560/3

Date of Filming 10-05-1973

Exposures 201

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 05-09-2002

Bibliography